यह ब्लॉग खोजें

संकलित लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संकलित लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

बुधवार, 27 दिसंबर 2023

दैनिक पूजन की पावन ऋचायें


दैनिक पूजन की पावन  ऋचायें 
*************************** HEMRAJ TRIPATHI
ॐ अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्। ॥ १॥

 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।॥ 

ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता 
Sदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः । 
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥

 भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
 स्थिरैरङ्गैस्तुष्टुवा – सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
 शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
 अदितिर्द्यौ रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । 
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ।। (शु य० २५ । १४-२३)


द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः 
शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः 
सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।।(शु० य० ३६ । १७)

यतो यतः समीहसे ततो नो अभयं कुरु ।
 शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ।। (शु य० ३६ । २२)

ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥

ॐ सर्वे भवन्तु सुखिनः । सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु । मा कश्चित् दुःख भाग्भवेत् ॥

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
हरिः ॐ  ॐ श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः ।
 उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।
 शचीपुरन्दराभ्यां नमः । मातृ-पितृ-चरणकमलेभ्यो नमः । 
इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । 
वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः ।
 सर्वेभ्यो ब्राह्मणेभ्यो नमः ।
********************************************************
।।शिखा बंधन मंत्र।।
चिद्रूपिणि महामाये दिव्यतेजः समन्विते।
तिष्ठ देवि शिखामध्ये तेजोवृद्धि कुरुष्व मे।।

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यंतरः शुचिः।।

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु ॥

ॐ समुद्र वसने देवी पर्वत स्तन मंडिते।
विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव॥

ॐ चन्दनस्य महत्पुण्यं पवित्रं पापनानम ।
आपदां हरते नित्यं लक्ष्मीः तिष्ठति सर्वदा ।।

गणनाथ सरस्वती रवि शुक्र बृहस्पतिन् ।
पञ्चैतानि स्मरेन्नित्यं वेदवाणी प्रवृत्तये ॥

आदित्यं गणनाथं च देवीं रुद्रं च केशवम् ।
पञ्चदैवतमिति प्रोक्तं सर्वकार्येषु पूजयेत् ॥

विनायकं गुरुं भानु ब्रह्म विष्णु महेश्वर
सरस्वती प्रणम्यादौ सर्व कार्यार्थ सिद्धये

**************************
वर्णानामर्थसंघानां रसानां छन्दसामपि।
मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ।।

ॐ सरस्वती महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते ॥21

ॐ बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे।
मूढत्वं च हरेद्देवि त्राहि मां शरणागतम्।।22

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता,
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥23॥

शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं,
वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌ ।
हस्ते स्फटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌,
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌ ॥24॥

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ।।25

******************************************
ॐ सिद्धि बुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
“ऊँ गं गणपतये नमो नमः ।”
।। ॐ गं नमः ।।
ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट्॥
ॐ नमो गणपतये कुबेर येकद्रिको फट स्वाहा
ॐ श्रीं गं सौभ्याय गणपतये वर वरद सर्वजनं में वशमानय स्वाहा।
ॐ ग्लौम गौरी पुत्र, वक्रतुंड, गणपति गुरू गणेश।
ग्लौम गणपति, ऋद्धि पति, सिद्धि पति। करों दूर क्लेश।। || 

। ॐ वक्रतुंडाय हुम्‌ ।।

 ‘ॐ गं गणपतये नमः’ || ॐ गं गणपतये नमो नमः ||
|| श्री सिद्धिविनायक नमो नमः ||
|| अष्टविनायक नमो नमः ||
|| गणपति बाप्पा मोरया ||
*****************************
ॐ वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
  निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

 गजाननं भूतगणादिसेवितं कपित्थजंबूफलचारुभक्षणम्‌ ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्‌ ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥


सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बक:।
नीलग्रीवो लम्बोदरो विकटो विघ्रराजक:।।
धूम्रवर्णों भालचन्द्रो दशमस्तु विनायक:।
गणपर्तिहस्तिमुखो द्वादशारे यजेद्गणम्।।

******************************
।। संकटनाशनगणेशद्वादशनामस्तोत्रम्।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये।।
प्रथमं वक्रतुण्डं च एकदन्तं दि्वतीयकम्।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।।
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम्।।
नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।।
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवत्सरेण सिद्धिञ्च लभते नात्र संशयः।।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः।।
।। इतिश्रीनारदपुराणे संकटनाशननाम गणेशद्वादशनामस्तोत्रं सम्पूर्णम्।।
*****************************************

ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आ नः शृण्वन्नूतिभिःसीदसादनम्
ॐ महागणाधिपतये नमः ॥

 ॐ विघ्नेश्वराय वरदाय सुरप्रियाय लंबोदराय सकलाय जगद्धितायं।
नागाननाथ श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते।।4

ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग  हवामहे 
निधीनां त्वा निधिपति गुंग  हवामहे वसो मम । 
आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ 23.19

**********************************
************श्री भास्कराय नमः ********
ॐ आदिदेव नमस्तुभ्यं  प्रसीद मम  भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥26

नमामि देवदेवशं भूतभावनम व्ययम्।
दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम्।।

जय लोकप्रदीपाय जय भानो जगत्पते। 
जय कालजयानन्त संवत्सर शुभानन ।

ॐ नमः सूर्याय शान्ताय सर्वरोग निवारिणे
 आयुररोग्य मैस्वैर्यं देहि देवः जगत्पते ||27
**********************************
ॐ देवानां च ऋषीणां च गुरुं का चनसन्निभम ।
 बुद्धि भूतं त्रिलोकेशं तं नमामि बृहस्पितम ।।28
***********************************
श्री गुरुवे नम:
ॐ "गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः। 
गुरु साक्षात् परब्रह्म, तस्मै श्री गुरुवे नमः।।"

ॐ अखंड मंडलाकारं व्याप्तम येन चराचरम। 
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः।। 30

श्री सीतानाथ समारम्भां,श्री रामानन्दाचार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे श्री गुरू परम्पराम् ।।

अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

ध्यान मूलं गुरु मूर्ति पूजा मूलं गुरु पदम्।
मंत्र मूलं गुरु वाक्यं मोक्ष मूलं गुरु कृपा॥
**************************
आदिशक्ति वंदना
ॐ भूर्भुव: स्व: ।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो न: प्रचोदयात् ॥ यजुर्वेद 36.3*7

ॐ सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तुते।।8

ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी। 
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते।9

गौरी पद्मा शची मेधा, सावित्री विजया जया ।
देवसेना स्वधा स्वाहा, मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिः, आत्मनः कुलदेवता ।
गणेशेनाधिका ह्येता, वृद्धौ पूज्याश्च षोडश॥


 ॐ देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥10

 ॐ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्‍वेश्‍वरि पाहि विश्‍वं त्वमीश्‍वरी देवि चराचरस्य ॥11

ॐ या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥12

ॐ माता च पार्वती देवी पिता देवो महेश्वर:
बान्धवा: शिवभक्ताश्च, स्वदेशो भुवनत्रयम ॥13

ॐ अम्बे अम्बिके अम्बालिके न मा नयति कश्चन। 
ससस्त्यस्वकः सुभद्रिकाङ्काम्पीलवासिनीम्।।

हेमद्रितनायां देवीं वरदां शङ्करप्रियां ।
लम्बोदरस्य जननीं गौरीं आवाह्याम्यहम् ।।

त्वाम् वैष्णवी शक्तिरनन्तवीर्यः
विश्वस्य वीजं परिमासि माया
संमोहितं देवी समस्तमेतद
त्वम् वै प्रसन्ना भुवि मुक्ति हेतु
****************************************
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद। श्रीं ह्रीं श्रीं महालक्ष्मयै नमः।"
"ॐ ह्रीं श्रीं लक्ष्मीभयो नमः।"
"ऐं ह्रीं श्रीं क्लीं कमले कमलालये प्रसीद प्रसीद। ऐं ह्रीं श्रीं क्लीं महालक्ष्मयै नमः।"
॥ ॐ नमो ह्रीं श्रीं क्रीं श्रीं क्लीं क्लीं श्रीं लक्ष्मी मम गृहे धनं देही चिन्तां दूरं करोति स्वाहा ॥
ॐ श्रीं ह्रीं क्लीं त्रिभुवन महालक्ष्म्यै अस्मांक दारिद्र्य नाशय प्रचुर धन देहि देहि क्लीं ह्रीं श्रीं ॐ ।
*********************************
या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 14

महालक्ष्मी नमस्तुभ्यं, नमस्तुभ्यं सुरेश्वरि ।
हरि प्रिये नमस्तुभ्यं, नमस्तुभ्यं दया निधे ।।
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्व भूत हितार्थाय, वसु सृष्टिं सदा कुरुं ।।

नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते |
शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तुते || 15

 ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः।
 मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ ||16

 ॐ विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
लक्ष्मीं प्रियसखीं भूमिं नमाम्यच्युतवल्लभाम् ॥17

त्रैलोक्य पूजिते देवि कमले विष्णु वल्लभे।
यथा त्वमचला कृष्णे तथा भव मयि स्थिरां॥18

कमला चंचला लक्ष्मीश्चला भूति हरिप्रिया।
पद्मा पद्मालया सम्पद रमा श्री पद्मधारिणी॥19
द्वादशैतानि नामनि लक्ष्मी संपूज्य य: पठेत्
स्थिरा लक्ष्मी भवेत् तस्य पुत्रादिभि: सह॥20

आर्द्रा यः करिणीं यष्टिं, सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं, जातवेदो म आवह ॥ 

या रक्ताम्बुजवासिनी विलासिनी चण्डांशु तेजस्विनी।
या रक्ता रुधिराम्बरा हरिसखी या श्री मनोल्हादिनी॥
या रत्नाकरमन्थनात्प्रगटिता विष्णोस्वया गेहिनी।
सा मां पातु मनोरमा भगवती लक्ष्मीश्च पद्मावती ॥
**********************************
 ॐ पांचजन्ये नमः  शंख पूजन मंत्र 
त्वं पुरा सागरोत्पन्न विष्णुना विधृत: करे ।
देवैश्चपूजितः सर्वथौ पाञ्चजन्य नमोऽस्तु ते ॥
*****************************
ऊँ ब्रह्मा मुरारी त्रिपुरांतकारी भानु: शशि भूमि सुतो बुधश्च।
 गुरुश्च शुक्र शनि राहु केतव सर्वे ग्रहा शांति करा भवंतु।।31
*********************

ॐ कर्पूरगौंर करुणावतार संसारसार भुजगेन्द्रहारम.
सदा वसंत हर्दियारविन्द, भव भवानीसहित नमामि.॥32

ॐ नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥33

ॐ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥34
मंगलं भगवान् शंभुः मंगलं वृषभध्वजः । 
मंगलं पार्वतीनाथो मंगलायतनो हरः ।।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥35 ऋग्वेद

ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिन : ।
कामदं मोक्षदं चैव  ॐकाराय नमो नम :॥36

ॐ त्रिलोकेशं नीलकण्ठं गंगाधरं सदाशिवम्
मृत्युञ्जयं महादेवं नमामि  तं  शंकरम् ।।37

ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् ।
वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनां पतिम् ॥
वन्दे सूर्य शशांक वह्नि नयनं, वन्दे मुकुन्दप्रियम् ।
वन्दे भक्त जनाश्रयं च वरदं, वन्दे शिवंशंकरम् ॥

ॐ भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ।
याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम्॥

ॐ वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम् 
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारम् घुश्मेशं च शिवालये ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥
*******************************
॥ विष्णु जी के मंत्र ॥
ॐ नमोः भगवते वासुदेवाय॥
 ॐ लक्ष्मी नारायणाभ्यां नमः 
ऊँ नारायणाय विद्महे।
वासुदेवाय धीमहि।
तन्नो विष्णु प्रचोदयात्।।

 ॐ विष्णवे नम:

. ॐ हूं विष्णवे नम:


ॐ मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुणध्वजः।
मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥39

शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।
लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्व लौकेक नाथम् ॥40

ॐ भूरिदा भूरि देहिनो, मा दभ्रं भूर्या भर। भूरि घेदिन्द्र दित्ससि।
ॐ भूरिदा त्यसि श्रुत: पुरूत्रा शूर वृत्रहन्। आ नो भजस्व राधसि।। ऋग्वेद (4/32/20-21).

ॐ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥41

स शङ्ख चक्रं सकिरीट कुण्डलं  सपीतवस्त्रं सरशिरुहेक्षणं | 
संहारवक्षः स्थलकौस्तुभ श्रियं  नमामि विष्णुं शिरसा चतुर्भुजं || 42 

ॐ ह्रीं कार्तविर्यार्जुनो नाम राजा बाहु सहस्त्रवान।
यस्य स्मरेण मात्रेण ह्रतं नष्टं च लभ्यते।।

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥

ॐ त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च संखा त्वमेव | 
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देव देव॥43
ॐॐॐॐॐॐॐॐॐॐॐ
ॐश्रीराम वंदनाॐॐ
लोकाभिराम रणरंगधीर, राजीवनेत्रं रघुवंशनाथम्
कारुप्यरूप करुणाकरत, श्री रामचन्द्र शरण प्रपधो॥44

नीलाम्बुजश्यामल कोमलांग,सीतासमारोपितवामभागम
पाणौ महासायकचारुचाप, नमामिरामं रघुवंशनाथम्॥45

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥46

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ।।47
श्रीरामाष्टकः
हे  रामा  पुरुषोत्तमा नरहरे  नारायणा  केशवा। 
गोविंदा गरुड़ध्वजा गुणनिधे दामोदरा माधवा।। 
हे कृष्ण   कमलापते  यदुपते  सीतापते श्रीपते। 
वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम।।
एक श्लोकी रामायण***********************
ॐ आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।
वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्॥
बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।
पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम्॥

सीताराम गुण ग्राम पुण्यारण्य विहारिणौ।
वन्दे विशुद्ध विज्ञानौ कवीश्वरकपीश्वरौ।।

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

अतिथि पूज्य प्रियतम पुरारि के।
कामद धन दारिद दवारि के।।

जिमि सरिता सागर महुँ जाही। जद्यपि ताहि कामना नाहीं।।
तिमि सुख संपति बिनहिं बोलाएँ। धरमसील पहिं जाहिं सुभाएँ।।
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
॥ श्री हनुमंत स्तुति ॥
ॐ आञ्जनेयाय विद्महे
वायुपुत्राय धीमहि।
तन्नो हनुमत् प्रचोदयात्।।
ॐ हनुमते नमः |ॐ ऐं भ्रीम हनुमते, श्री राम दूताय नम:।
ॐ हं हनुमते रुद्रात्मकायं हुं फट्।
ॐ नमो भगवते हनुमते नम:।' 
ॐ नमो भगवते आंजनेयाय महाबलाय स्वाहा।'
ऊँ नमो हनुमते आवेशाय आवेशाय स्वाहा।
*****
ॐ मनोजवं मारुत तुल्यवेगं, जितेन्द्रियं, बुद्धिमतां वरिष्ठम् ॥
वातात्मजं वानरयुथ मुख्यं, श्रीरामदुतं शरणम प्रपद्धे ॥49

ॐअतुलित बलधामं हैम शैलाभदेहं, दनुजवन कृशानु ज्ञानिनामगर्गन्यम ।
सकलगुण निधानं वानराणाधीशम, रघुपतिप्रियभक्त वात जात नमामि ॥50

महाबलाय वीराय चिरंजिवीन उद्दते।
 हारिणे वज्र देहाय चोलंग्घितमहाव्यये।।

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्।।

हनुमन्नंजनी सुनो वायुपुत्र महाबल:। 
अकस्मादागतोत्पांत नाशयाशु नमोस्तुते।।

अज्जनागर्भ सम्भूत कपीन्द्र सचिवोत्तम।
रामप्रिय नमस्तुभ्यं हनुमन् रक्ष सर्वदा।।

ॐ दक्षिणमुखाय पच्चमुख हनुमते करालबदनाय
नारसिंहाय ॐ हां हीं हूं हौं हः सकलभीतप्रेतदमनाय स्वाहाः।

प्रनवउं पवनकुमार खल बन पावक ग्यानधन।
जासु हृदय आगार बसिंह राम सर चाप घर।।
************************************
हनुमन्नमस्कारः -
गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् ।
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥ १॥

अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् ।
कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥ २॥

महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम् ।
कवयन्तं राम-कीर्त्या हनुमन्तमुपास्महे ॥ ३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक-वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥

मनोजवं मारुत-तुल्य-वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर-यूथ-मुख्यं
श्रीराम-दूतं शिरसा नमामि ॥ ५॥

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि-कमनीय-विग्रहम् ।
पारिजात-तरु-मूल-वासिनं
भावयामि पवमान-नन्दनम् ॥ ६॥

यत्र यत्र रघुनाथ-कीर्तनं
तत्र तत्र कृत-मस्तकाञ्जलिम् ।
बाष्प-वारि-परिपूर्ण-लोचनं
मारुतिर्नमत राक्षसान्तकम् ॥ ७॥
****************************
ॐ मूकं करोति वाचालं पंगुं लंघयते गिरिम्‌।
यत्कृपा तमहं वन्दे परमानन्द माधवम्‌॥57

ॐ नमो ब्रह्मण्य देवाय गौ ब्राह्मण हिताय च ।
जगद्विताय कृष्णाय गोविन्दाय नमो नमः ।।58

ॐ कृष्णाय वासुदेवाय हरये परमात्मने ।।**
 प्रणतः क्लेशनाशाय गोविंदाय नमो नमः।।59

वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
 देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥60

ॐसच्चिदानंद रूपाय विश्वोत्पच्यादि हेतवे।
तापत्रयविनाशाय श्री कृष्णाय वयं नुम:।।'61

नमः कमलनाभाय नमस्ते जलशायिने ।
 नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ।।

वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः। 
जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥62

ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।63

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे |
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥*64

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥*65

नाहं वसामि वैकुंठे योगिनां हृदये न च |
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ! || 66
*************************************
श्री कुबेराय नमः

ॐ यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये
धनधान्यसमृद्धिं मे देहि दापय स्वाहा॥38
********** *******************
नमो नमस्ते स्फटिक प्रभाय सुश्वेतहाराय सुमंगलाय।
सुपाशहस्ताय झषासनाय जलाधनाथाय नमो नमस्ते॥
*******************************
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः
 यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥66

अयं निजः परोवेति गणना लघुचेतसाम् ।
 उदारचरितानां तु वसुधैवकुटुम्बकम् ॥67(महोपनिषद्, अध्याय ६, मंत्र ७१):

ॐ सूर्य विष्णु शिवाशंभुविघ्नराजाभिधान् सुरान्।
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥69
===========================

ॐ अयोध्या मथुरा माया काशी कांची अवंतिका।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः॥72

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोको विदेहश्च पुण्यश्लोको जनार्दनः ।। 

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण:।
कृप: परशुरामश्च सप्तएतै चिरजीविन:॥73

सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम्।
जीवेद्वर्षशतं सोपि सर्वव्याधिविवर्जित।।74

अहिल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ।। 

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौंचमिथुनादेकमवधी काममोहितम् ।।
ॐॐॐॐॐॐॐॐॐॐॐ
*******************************
ऋण-मोचक मंगल स्तोत्र
मंगलो   भूमिपुत्रश्च  ऋणहर्ता   धनप्रदः।
स्थिरासनो  महाकायः सर्वकर्मावरोधकः।१|

लोहितो लोहिताक्षश्च सामगानां कृपाकरः। 
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः।२|

अङ्गारको   यमश्चैव    सर्वरोगापहारकः।
वृष्टिकर्ता च  भर्ता च  सर्वकामफलप्रदः।३|

एतानि कुजनामानि नित्यं यः श्रध्या पठेत्।
ऋणं न जायते तस्य धनं शीघ्रंवाप्नुयात् |४|

धरणीगर्भसंभूतं  विद्युत्कान्ति   सम्प्रभम् |
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् |५|

स्तोत्रमंगारकस्यैतत्पठनीयं    सदा  नृभिः |
न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् |६|

अङ्गारक महाभाग भगवन्भक्तवत्सल |
त्वां    नमामिन्माशेषमृन्माशुविनाशय |७|

ऋण रोगादिदारिद्रयं वाचान्ये चापमृत्यवः |
 भयक्लेश मनस्तापानश्यन्तु मम सर्वदा |८|

अतिवक्र   दुराराध्य    भोगमुक्तजितात्मनः |
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् |९|

विरन्चिशक्रविष्णुनां मनुष्याणां तु  का कथा |
तेन  त्वं  सर्वसत्वेन  महाराजो  महाबलः |१०|

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः |
ऋण  दारिद्र्य दुःखेन हरणं च  भयात्ततः |११|

एभिर्द्वादशभि श्लोकैर्यस्तौति च धरासुतम् |
महतीं   श्रियमाप्नोति   ह्यपरे   धन्दोयुवा |१२|
===<<<O>>>===
(स्कंदपुराण से)
**********************************
ॐ श्री शनिदेवाय: नमों नमः|
ॐ श्री शनिदेवाय: शान्ति भवः|
ॐ श्री शनिदेवाय: शुभम फलः|
ॐ श्री शनिदेवाय: फलः प्राप्ति फलः
नीलांजनसमाभासं रविपुत्रं यमाग्रजम्‌।
छायामार्तण्ड सम्भूतं तं नमामि शनैश्चरम्‌।

ॐ शान्तिः शान्तिः शान्तिः॥
*********************************
ॐ काले वर्षतु पर्जन्यः पृथिवी शस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः।।78

ॐ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्।।79

यत्र गत्वा न शौचन्ति न व्थन्ति चरन्ति वा।
तदहं स्थानमन्यतं मार्गदिष्यामि केवलम्।।80
**********************************
ॐ पूर्णमद: पूर्णमिदं पूर्णात् , पूर्णमुदच्यते,
पूर्णस्य पूर्णमादाय, पूर्णमेवाव शिष्यते।
ॐ शांति: शांति: शांतिः

आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षमस्व परमेश्वर॥83

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरः।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे।।84
************* *****************
जब लगि धरा में सरसरी औ नर्मदा बहती रहे। 
जब लगि गगन में सूर्य शशि की लालिमा लसती रहे। 
जब लगि न सागर शुष्क हो संसार क्रम चलता रहे। 
तब लगी जगत में आपकी सुख सम्पदा बढ़ती रहे।  
**************************************
भद्र सूक्त-मांगलिक कार्य मे सर्व प्रथम शांति पाठ स्वस्त्ययन

  • ********************************
    ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । 
    देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
     देवानां भद्रा सुमतिर्ऋजूयतां देवानारातिरभि नो निवर्तताम् ।
     देवानांऽ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ।
     तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । 
    अर्यमणं वरुणऽ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
    तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । 
    तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
     तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
     पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
     स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
    पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः । 
    अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥
     भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
     स्थिरैरङ्गैस्तुष्टुवा - सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ 
    शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
    पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ 
    अदितिर्द्यौ रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
     विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ।। (शु य० २५ । १४-२३)
    ॐ पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । 
    पयस्वतीः प्रदिशः सन्तु मह्यम् ॥-18.36
    ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता 
    Sदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥ 
    ॐ विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न ऽ आ सुव ।
     ॐ शान्तिः शान्तिः शान्तिः || सर्वारिष्टसुशान्तिर्भवतु 1-30.3
    ॐ सर्वे भवन्तु सुखिनः । सर्वे सन्तु निरामयाः ।
    सर्वे भद्राणि पश्यन्तु । मा कश्चित् दुःख भाग्भवेत् ॥
    यतो यतः समीहसे ततो नो अभयं कुरु ।
     शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ।। (शु य० ३६ । २२)
    ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥
    ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग् हवामहे
     निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम। 
    आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
    ॐ अम्बे अम्बकेऽम्बालिके न मा नयति कश्चन।
     ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥
    ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,
    पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।
    वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
    सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥ 

    ॥ॐ शान्ति: शान्ति: शान्ति:॥(शु० य० ३६ । १७)
  • ******************************************

दार महँगी है खा ल्या बलम सुसका। दार महँगी ।

        *लोकगीत  * दार महँगी  है  खा ल्या बलम सुसका। दार महँगी  ।    भाव     सुनत  मा    लागय   ठुसका।। दार महँगी  ।।     किधनव  बनाउब  पान...